Adhyay 1, Shlok 5 (भगवद गीता: अध्याय 1, श्लोक 5)
Adhyay 1, Shlok 5 (भगवद गीता: अध्याय 1, श्लोक 5) श्लोक: 1.5 धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्। पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः॥ शब्दार्थ:धृष्टकेतुः – धृष्टकेतु (शिशुपाल का पुत्र)चेकितानः – चेकितान (यादव कुल के महान योद्धा)काशिराजः – काशी का राजावीर्यवान्: – अत्यंत पराक्रमीपुरुजित्, कुन्तिभोजः – कुंती के संबंधी और वीर योद्धाशैब्यः – शैब्य (धार्मिक और महान राजाओं में एक)नरपुंगवः – श्रेष्ठ […]